Declension table of ?vasumati

Deva

MasculineSingularDualPlural
Nominativevasumatiḥ vasumatī vasumatayaḥ
Vocativevasumate vasumatī vasumatayaḥ
Accusativevasumatim vasumatī vasumatīn
Instrumentalvasumatinā vasumatibhyām vasumatibhiḥ
Dativevasumataye vasumatibhyām vasumatibhyaḥ
Ablativevasumateḥ vasumatibhyām vasumatibhyaḥ
Genitivevasumateḥ vasumatyoḥ vasumatīnām
Locativevasumatau vasumatyoḥ vasumatiṣu

Compound vasumati -

Adverb -vasumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria