Declension table of ?vasumadgaṇa

Deva

NeuterSingularDualPlural
Nominativevasumadgaṇam vasumadgaṇe vasumadgaṇāni
Vocativevasumadgaṇa vasumadgaṇe vasumadgaṇāni
Accusativevasumadgaṇam vasumadgaṇe vasumadgaṇāni
Instrumentalvasumadgaṇena vasumadgaṇābhyām vasumadgaṇaiḥ
Dativevasumadgaṇāya vasumadgaṇābhyām vasumadgaṇebhyaḥ
Ablativevasumadgaṇāt vasumadgaṇābhyām vasumadgaṇebhyaḥ
Genitivevasumadgaṇasya vasumadgaṇayoḥ vasumadgaṇānām
Locativevasumadgaṇe vasumadgaṇayoḥ vasumadgaṇeṣu

Compound vasumadgaṇa -

Adverb -vasumadgaṇam -vasumadgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria