Declension table of ?vasulakṣmīkalyāṇa

Deva

NeuterSingularDualPlural
Nominativevasulakṣmīkalyāṇam vasulakṣmīkalyāṇe vasulakṣmīkalyāṇāni
Vocativevasulakṣmīkalyāṇa vasulakṣmīkalyāṇe vasulakṣmīkalyāṇāni
Accusativevasulakṣmīkalyāṇam vasulakṣmīkalyāṇe vasulakṣmīkalyāṇāni
Instrumentalvasulakṣmīkalyāṇena vasulakṣmīkalyāṇābhyām vasulakṣmīkalyāṇaiḥ
Dativevasulakṣmīkalyāṇāya vasulakṣmīkalyāṇābhyām vasulakṣmīkalyāṇebhyaḥ
Ablativevasulakṣmīkalyāṇāt vasulakṣmīkalyāṇābhyām vasulakṣmīkalyāṇebhyaḥ
Genitivevasulakṣmīkalyāṇasya vasulakṣmīkalyāṇayoḥ vasulakṣmīkalyāṇānām
Locativevasulakṣmīkalyāṇe vasulakṣmīkalyāṇayoḥ vasulakṣmīkalyāṇeṣu

Compound vasulakṣmīkalyāṇa -

Adverb -vasulakṣmīkalyāṇam -vasulakṣmīkalyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria