Declension table of ?vasuka

Deva

NeuterSingularDualPlural
Nominativevasukam vasuke vasukāni
Vocativevasuka vasuke vasukāni
Accusativevasukam vasuke vasukāni
Instrumentalvasukena vasukābhyām vasukaiḥ
Dativevasukāya vasukābhyām vasukebhyaḥ
Ablativevasukāt vasukābhyām vasukebhyaḥ
Genitivevasukasya vasukayoḥ vasukānām
Locativevasuke vasukayoḥ vasukeṣu

Compound vasuka -

Adverb -vasukam -vasukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria