Declension table of ?vasukṛmi

Deva

MasculineSingularDualPlural
Nominativevasukṛmiḥ vasukṛmī vasukṛmayaḥ
Vocativevasukṛme vasukṛmī vasukṛmayaḥ
Accusativevasukṛmim vasukṛmī vasukṛmīn
Instrumentalvasukṛmiṇā vasukṛmibhyām vasukṛmibhiḥ
Dativevasukṛmaye vasukṛmibhyām vasukṛmibhyaḥ
Ablativevasukṛmeḥ vasukṛmibhyām vasukṛmibhyaḥ
Genitivevasukṛmeḥ vasukṛmyoḥ vasukṛmīṇām
Locativevasukṛmau vasukṛmyoḥ vasukṛmiṣu

Compound vasukṛmi -

Adverb -vasukṛmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria