Declension table of ?vasuguptācārya

Deva

MasculineSingularDualPlural
Nominativevasuguptācāryaḥ vasuguptācāryau vasuguptācāryāḥ
Vocativevasuguptācārya vasuguptācāryau vasuguptācāryāḥ
Accusativevasuguptācāryam vasuguptācāryau vasuguptācāryān
Instrumentalvasuguptācāryeṇa vasuguptācāryābhyām vasuguptācāryaiḥ vasuguptācāryebhiḥ
Dativevasuguptācāryāya vasuguptācāryābhyām vasuguptācāryebhyaḥ
Ablativevasuguptācāryāt vasuguptācāryābhyām vasuguptācāryebhyaḥ
Genitivevasuguptācāryasya vasuguptācāryayoḥ vasuguptācāryāṇām
Locativevasuguptācārye vasuguptācāryayoḥ vasuguptācāryeṣu

Compound vasuguptācārya -

Adverb -vasuguptācāryam -vasuguptācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria