Declension table of vasugupta

Deva

MasculineSingularDualPlural
Nominativevasuguptaḥ vasuguptau vasuguptāḥ
Vocativevasugupta vasuguptau vasuguptāḥ
Accusativevasuguptam vasuguptau vasuguptān
Instrumentalvasuguptena vasuguptābhyām vasuguptaiḥ vasuguptebhiḥ
Dativevasuguptāya vasuguptābhyām vasuguptebhyaḥ
Ablativevasuguptāt vasuguptābhyām vasuguptebhyaḥ
Genitivevasuguptasya vasuguptayoḥ vasuguptānām
Locativevasugupte vasuguptayoḥ vasugupteṣu

Compound vasugupta -

Adverb -vasuguptam -vasuguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria