Declension table of ?vasudhiti

Deva

FeminineSingularDualPlural
Nominativevasudhitiḥ vasudhitī vasudhitayaḥ
Vocativevasudhite vasudhitī vasudhitayaḥ
Accusativevasudhitim vasudhitī vasudhitīḥ
Instrumentalvasudhityā vasudhitibhyām vasudhitibhiḥ
Dativevasudhityai vasudhitaye vasudhitibhyām vasudhitibhyaḥ
Ablativevasudhityāḥ vasudhiteḥ vasudhitibhyām vasudhitibhyaḥ
Genitivevasudhityāḥ vasudhiteḥ vasudhityoḥ vasudhitīnām
Locativevasudhityām vasudhitau vasudhityoḥ vasudhitiṣu

Compound vasudhiti -

Adverb -vasudhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria