Declension table of ?vasudharman

Deva

MasculineSingularDualPlural
Nominativevasudharmā vasudharmāṇau vasudharmāṇaḥ
Vocativevasudharman vasudharmāṇau vasudharmāṇaḥ
Accusativevasudharmāṇam vasudharmāṇau vasudharmaṇaḥ
Instrumentalvasudharmaṇā vasudharmabhyām vasudharmabhiḥ
Dativevasudharmaṇe vasudharmabhyām vasudharmabhyaḥ
Ablativevasudharmaṇaḥ vasudharmabhyām vasudharmabhyaḥ
Genitivevasudharmaṇaḥ vasudharmaṇoḥ vasudharmaṇām
Locativevasudharmaṇi vasudharmaṇoḥ vasudharmasu

Compound vasudharma -

Adverb -vasudharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria