Declension table of ?vasudhātarā

Deva

FeminineSingularDualPlural
Nominativevasudhātarā vasudhātare vasudhātarāḥ
Vocativevasudhātare vasudhātare vasudhātarāḥ
Accusativevasudhātarām vasudhātare vasudhātarāḥ
Instrumentalvasudhātarayā vasudhātarābhyām vasudhātarābhiḥ
Dativevasudhātarāyai vasudhātarābhyām vasudhātarābhyaḥ
Ablativevasudhātarāyāḥ vasudhātarābhyām vasudhātarābhyaḥ
Genitivevasudhātarāyāḥ vasudhātarayoḥ vasudhātarāṇām
Locativevasudhātarāyām vasudhātarayoḥ vasudhātarāsu

Adverb -vasudhātaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria