Declension table of ?vasudhātara

Deva

NeuterSingularDualPlural
Nominativevasudhātaram vasudhātare vasudhātarāṇi
Vocativevasudhātara vasudhātare vasudhātarāṇi
Accusativevasudhātaram vasudhātare vasudhātarāṇi
Instrumentalvasudhātareṇa vasudhātarābhyām vasudhātaraiḥ
Dativevasudhātarāya vasudhātarābhyām vasudhātarebhyaḥ
Ablativevasudhātarāt vasudhātarābhyām vasudhātarebhyaḥ
Genitivevasudhātarasya vasudhātarayoḥ vasudhātarāṇām
Locativevasudhātare vasudhātarayoḥ vasudhātareṣu

Compound vasudhātara -

Adverb -vasudhātaram -vasudhātarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria