Declension table of ?vasudhāsuta

Deva

MasculineSingularDualPlural
Nominativevasudhāsutaḥ vasudhāsutau vasudhāsutāḥ
Vocativevasudhāsuta vasudhāsutau vasudhāsutāḥ
Accusativevasudhāsutam vasudhāsutau vasudhāsutān
Instrumentalvasudhāsutena vasudhāsutābhyām vasudhāsutaiḥ vasudhāsutebhiḥ
Dativevasudhāsutāya vasudhāsutābhyām vasudhāsutebhyaḥ
Ablativevasudhāsutāt vasudhāsutābhyām vasudhāsutebhyaḥ
Genitivevasudhāsutasya vasudhāsutayoḥ vasudhāsutānām
Locativevasudhāsute vasudhāsutayoḥ vasudhāsuteṣu

Compound vasudhāsuta -

Adverb -vasudhāsutam -vasudhāsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria