Declension table of ?vasudhāriṇī

Deva

FeminineSingularDualPlural
Nominativevasudhāriṇī vasudhāriṇyau vasudhāriṇyaḥ
Vocativevasudhāriṇi vasudhāriṇyau vasudhāriṇyaḥ
Accusativevasudhāriṇīm vasudhāriṇyau vasudhāriṇīḥ
Instrumentalvasudhāriṇyā vasudhāriṇībhyām vasudhāriṇībhiḥ
Dativevasudhāriṇyai vasudhāriṇībhyām vasudhāriṇībhyaḥ
Ablativevasudhāriṇyāḥ vasudhāriṇībhyām vasudhāriṇībhyaḥ
Genitivevasudhāriṇyāḥ vasudhāriṇyoḥ vasudhāriṇīnām
Locativevasudhāriṇyām vasudhāriṇyoḥ vasudhāriṇīṣu

Compound vasudhāriṇi - vasudhāriṇī -

Adverb -vasudhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria