Declension table of ?vasudhārāmaya

Deva

NeuterSingularDualPlural
Nominativevasudhārāmayam vasudhārāmaye vasudhārāmayāṇi
Vocativevasudhārāmaya vasudhārāmaye vasudhārāmayāṇi
Accusativevasudhārāmayam vasudhārāmaye vasudhārāmayāṇi
Instrumentalvasudhārāmayeṇa vasudhārāmayābhyām vasudhārāmayaiḥ
Dativevasudhārāmayāya vasudhārāmayābhyām vasudhārāmayebhyaḥ
Ablativevasudhārāmayāt vasudhārāmayābhyām vasudhārāmayebhyaḥ
Genitivevasudhārāmayasya vasudhārāmayayoḥ vasudhārāmayāṇām
Locativevasudhārāmaye vasudhārāmayayoḥ vasudhārāmayeṣu

Compound vasudhārāmaya -

Adverb -vasudhārāmayam -vasudhārāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria