Declension table of ?vasudhāra

Deva

NeuterSingularDualPlural
Nominativevasudhāram vasudhāre vasudhārāṇi
Vocativevasudhāra vasudhāre vasudhārāṇi
Accusativevasudhāram vasudhāre vasudhārāṇi
Instrumentalvasudhāreṇa vasudhārābhyām vasudhāraiḥ
Dativevasudhārāya vasudhārābhyām vasudhārebhyaḥ
Ablativevasudhārāt vasudhārābhyām vasudhārebhyaḥ
Genitivevasudhārasya vasudhārayoḥ vasudhārāṇām
Locativevasudhāre vasudhārayoḥ vasudhāreṣu

Compound vasudhāra -

Adverb -vasudhāram -vasudhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria