Declension table of ?vasudhāra

Deva

MasculineSingularDualPlural
Nominativevasudhāraḥ vasudhārau vasudhārāḥ
Vocativevasudhāra vasudhārau vasudhārāḥ
Accusativevasudhāram vasudhārau vasudhārān
Instrumentalvasudhāreṇa vasudhārābhyām vasudhāraiḥ vasudhārebhiḥ
Dativevasudhārāya vasudhārābhyām vasudhārebhyaḥ
Ablativevasudhārāt vasudhārābhyām vasudhārebhyaḥ
Genitivevasudhārasya vasudhārayoḥ vasudhārāṇām
Locativevasudhāre vasudhārayoḥ vasudhāreṣu

Compound vasudhāra -

Adverb -vasudhāram -vasudhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria