Declension table of ?vasudhāpati

Deva

MasculineSingularDualPlural
Nominativevasudhāpatiḥ vasudhāpatī vasudhāpatayaḥ
Vocativevasudhāpate vasudhāpatī vasudhāpatayaḥ
Accusativevasudhāpatim vasudhāpatī vasudhāpatīn
Instrumentalvasudhāpatinā vasudhāpatibhyām vasudhāpatibhiḥ
Dativevasudhāpataye vasudhāpatibhyām vasudhāpatibhyaḥ
Ablativevasudhāpateḥ vasudhāpatibhyām vasudhāpatibhyaḥ
Genitivevasudhāpateḥ vasudhāpatyoḥ vasudhāpatīnām
Locativevasudhāpatau vasudhāpatyoḥ vasudhāpatiṣu

Compound vasudhāpati -

Adverb -vasudhāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria