Declension table of ?vasudhānī

Deva

FeminineSingularDualPlural
Nominativevasudhānī vasudhānyau vasudhānyaḥ
Vocativevasudhāni vasudhānyau vasudhānyaḥ
Accusativevasudhānīm vasudhānyau vasudhānīḥ
Instrumentalvasudhānyā vasudhānībhyām vasudhānībhiḥ
Dativevasudhānyai vasudhānībhyām vasudhānībhyaḥ
Ablativevasudhānyāḥ vasudhānībhyām vasudhānībhyaḥ
Genitivevasudhānyāḥ vasudhānyoḥ vasudhānīnām
Locativevasudhānyām vasudhānyoḥ vasudhānīṣu

Compound vasudhāni - vasudhānī -

Adverb -vasudhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria