Declension table of ?vasudhānagara

Deva

NeuterSingularDualPlural
Nominativevasudhānagaram vasudhānagare vasudhānagarāṇi
Vocativevasudhānagara vasudhānagare vasudhānagarāṇi
Accusativevasudhānagaram vasudhānagare vasudhānagarāṇi
Instrumentalvasudhānagareṇa vasudhānagarābhyām vasudhānagaraiḥ
Dativevasudhānagarāya vasudhānagarābhyām vasudhānagarebhyaḥ
Ablativevasudhānagarāt vasudhānagarābhyām vasudhānagarebhyaḥ
Genitivevasudhānagarasya vasudhānagarayoḥ vasudhānagarāṇām
Locativevasudhānagare vasudhānagarayoḥ vasudhānagareṣu

Compound vasudhānagara -

Adverb -vasudhānagaram -vasudhānagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria