Declension table of ?vasudhāna

Deva

NeuterSingularDualPlural
Nominativevasudhānam vasudhāne vasudhānāni
Vocativevasudhāna vasudhāne vasudhānāni
Accusativevasudhānam vasudhāne vasudhānāni
Instrumentalvasudhānena vasudhānābhyām vasudhānaiḥ
Dativevasudhānāya vasudhānābhyām vasudhānebhyaḥ
Ablativevasudhānāt vasudhānābhyām vasudhānebhyaḥ
Genitivevasudhānasya vasudhānayoḥ vasudhānānām
Locativevasudhāne vasudhānayoḥ vasudhāneṣu

Compound vasudhāna -

Adverb -vasudhānam -vasudhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria