Declension table of ?vasudhādhipati

Deva

MasculineSingularDualPlural
Nominativevasudhādhipatiḥ vasudhādhipatī vasudhādhipatayaḥ
Vocativevasudhādhipate vasudhādhipatī vasudhādhipatayaḥ
Accusativevasudhādhipatim vasudhādhipatī vasudhādhipatīn
Instrumentalvasudhādhipatinā vasudhādhipatibhyām vasudhādhipatibhiḥ
Dativevasudhādhipataye vasudhādhipatibhyām vasudhādhipatibhyaḥ
Ablativevasudhādhipateḥ vasudhādhipatibhyām vasudhādhipatibhyaḥ
Genitivevasudhādhipateḥ vasudhādhipatyoḥ vasudhādhipatīnām
Locativevasudhādhipatau vasudhādhipatyoḥ vasudhādhipatiṣu

Compound vasudhādhipati -

Adverb -vasudhādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria