Declension table of ?vasudhādhara

Deva

NeuterSingularDualPlural
Nominativevasudhādharam vasudhādhare vasudhādharāṇi
Vocativevasudhādhara vasudhādhare vasudhādharāṇi
Accusativevasudhādharam vasudhādhare vasudhādharāṇi
Instrumentalvasudhādhareṇa vasudhādharābhyām vasudhādharaiḥ
Dativevasudhādharāya vasudhādharābhyām vasudhādharebhyaḥ
Ablativevasudhādharāt vasudhādharābhyām vasudhādharebhyaḥ
Genitivevasudhādharasya vasudhādharayoḥ vasudhādharāṇām
Locativevasudhādhare vasudhādharayoḥ vasudhādhareṣu

Compound vasudhādhara -

Adverb -vasudhādharam -vasudhādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria