Declension table of ?vasudhādhara

Deva

MasculineSingularDualPlural
Nominativevasudhādharaḥ vasudhādharau vasudhādharāḥ
Vocativevasudhādhara vasudhādharau vasudhādharāḥ
Accusativevasudhādharam vasudhādharau vasudhādharān
Instrumentalvasudhādhareṇa vasudhādharābhyām vasudhādharaiḥ vasudhādharebhiḥ
Dativevasudhādharāya vasudhādharābhyām vasudhādharebhyaḥ
Ablativevasudhādharāt vasudhādharābhyām vasudhādharebhyaḥ
Genitivevasudhādharasya vasudhādharayoḥ vasudhādharāṇām
Locativevasudhādhare vasudhādharayoḥ vasudhādhareṣu

Compound vasudhādhara -

Adverb -vasudhādharam -vasudhādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria