Declension table of ?vasudhādhātri

Deva

MasculineSingularDualPlural
Nominativevasudhādhātriḥ vasudhādhātrī vasudhādhātrayaḥ
Vocativevasudhādhātre vasudhādhātrī vasudhādhātrayaḥ
Accusativevasudhādhātrim vasudhādhātrī vasudhādhātrīn
Instrumentalvasudhādhātriṇā vasudhādhātribhyām vasudhādhātribhiḥ
Dativevasudhādhātraye vasudhādhātribhyām vasudhādhātribhyaḥ
Ablativevasudhādhātreḥ vasudhādhātribhyām vasudhādhātribhyaḥ
Genitivevasudhādhātreḥ vasudhādhātryoḥ vasudhādhātrīṇām
Locativevasudhādhātrau vasudhādhātryoḥ vasudhādhātriṣu

Compound vasudhādhātri -

Adverb -vasudhādhātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria