Declension table of ?vasudevata

Deva

NeuterSingularDualPlural
Nominativevasudevatam vasudevate vasudevatāni
Vocativevasudevata vasudevate vasudevatāni
Accusativevasudevatam vasudevate vasudevatāni
Instrumentalvasudevatena vasudevatābhyām vasudevataiḥ
Dativevasudevatāya vasudevatābhyām vasudevatebhyaḥ
Ablativevasudevatāt vasudevatābhyām vasudevatebhyaḥ
Genitivevasudevatasya vasudevatayoḥ vasudevatānām
Locativevasudevate vasudevatayoḥ vasudevateṣu

Compound vasudevata -

Adverb -vasudevatam -vasudevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria