Declension table of ?vasudevabhū

Deva

MasculineSingularDualPlural
Nominativevasudevabhūḥ vasudevabhuvau vasudevabhuvaḥ
Vocativevasudevabhūḥ vasudevabhu vasudevabhuvau vasudevabhuvaḥ
Accusativevasudevabhuvam vasudevabhuvau vasudevabhuvaḥ
Instrumentalvasudevabhuvā vasudevabhūbhyām vasudevabhūbhiḥ
Dativevasudevabhuvai vasudevabhuve vasudevabhūbhyām vasudevabhūbhyaḥ
Ablativevasudevabhuvāḥ vasudevabhuvaḥ vasudevabhūbhyām vasudevabhūbhyaḥ
Genitivevasudevabhuvāḥ vasudevabhuvaḥ vasudevabhuvoḥ vasudevabhūnām vasudevabhuvām
Locativevasudevabhuvi vasudevabhuvām vasudevabhuvoḥ vasudevabhūṣu

Compound vasudevabhū -

Adverb -vasudevabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria