Declension table of vasudeva

Deva

MasculineSingularDualPlural
Nominativevasudevaḥ vasudevau vasudevāḥ
Vocativevasudeva vasudevau vasudevāḥ
Accusativevasudevam vasudevau vasudevān
Instrumentalvasudevena vasudevābhyām vasudevaiḥ vasudevebhiḥ
Dativevasudevāya vasudevābhyām vasudevebhyaḥ
Ablativevasudevāt vasudevābhyām vasudevebhyaḥ
Genitivevasudevasya vasudevayoḥ vasudevānām
Locativevasudeve vasudevayoḥ vasudeveṣu

Compound vasudeva -

Adverb -vasudevam -vasudevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria