Declension table of ?vasudattapura

Deva

NeuterSingularDualPlural
Nominativevasudattapuram vasudattapure vasudattapurāṇi
Vocativevasudattapura vasudattapure vasudattapurāṇi
Accusativevasudattapuram vasudattapure vasudattapurāṇi
Instrumentalvasudattapureṇa vasudattapurābhyām vasudattapuraiḥ
Dativevasudattapurāya vasudattapurābhyām vasudattapurebhyaḥ
Ablativevasudattapurāt vasudattapurābhyām vasudattapurebhyaḥ
Genitivevasudattapurasya vasudattapurayoḥ vasudattapurāṇām
Locativevasudattapure vasudattapurayoḥ vasudattapureṣu

Compound vasudattapura -

Adverb -vasudattapuram -vasudattapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria