Declension table of ?vasudattā

Deva

FeminineSingularDualPlural
Nominativevasudattā vasudatte vasudattāḥ
Vocativevasudatte vasudatte vasudattāḥ
Accusativevasudattām vasudatte vasudattāḥ
Instrumentalvasudattayā vasudattābhyām vasudattābhiḥ
Dativevasudattāyai vasudattābhyām vasudattābhyaḥ
Ablativevasudattāyāḥ vasudattābhyām vasudattābhyaḥ
Genitivevasudattāyāḥ vasudattayoḥ vasudattānām
Locativevasudattāyām vasudattayoḥ vasudattāsu

Adverb -vasudattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria