Declension table of ?vasudatta

Deva

MasculineSingularDualPlural
Nominativevasudattaḥ vasudattau vasudattāḥ
Vocativevasudatta vasudattau vasudattāḥ
Accusativevasudattam vasudattau vasudattān
Instrumentalvasudattena vasudattābhyām vasudattaiḥ vasudattebhiḥ
Dativevasudattāya vasudattābhyām vasudattebhyaḥ
Ablativevasudattāt vasudattābhyām vasudattebhyaḥ
Genitivevasudattasya vasudattayoḥ vasudattānām
Locativevasudatte vasudattayoḥ vasudatteṣu

Compound vasudatta -

Adverb -vasudattam -vasudattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria