Declension table of ?vasudaivata

Deva

NeuterSingularDualPlural
Nominativevasudaivatam vasudaivate vasudaivatāni
Vocativevasudaivata vasudaivate vasudaivatāni
Accusativevasudaivatam vasudaivate vasudaivatāni
Instrumentalvasudaivatena vasudaivatābhyām vasudaivataiḥ
Dativevasudaivatāya vasudaivatābhyām vasudaivatebhyaḥ
Ablativevasudaivatāt vasudaivatābhyām vasudaivatebhyaḥ
Genitivevasudaivatasya vasudaivatayoḥ vasudaivatānām
Locativevasudaivate vasudaivatayoḥ vasudaivateṣu

Compound vasudaivata -

Adverb -vasudaivatam -vasudaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria