Declension table of ?vasudaiva

Deva

NeuterSingularDualPlural
Nominativevasudaivam vasudaive vasudaivāni
Vocativevasudaiva vasudaive vasudaivāni
Accusativevasudaivam vasudaive vasudaivāni
Instrumentalvasudaivena vasudaivābhyām vasudaivaiḥ
Dativevasudaivāya vasudaivābhyām vasudaivebhyaḥ
Ablativevasudaivāt vasudaivābhyām vasudaivebhyaḥ
Genitivevasudaivasya vasudaivayoḥ vasudaivānām
Locativevasudaive vasudaivayoḥ vasudaiveṣu

Compound vasudaiva -

Adverb -vasudaivam -vasudaivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria