Declension table of ?vasudāvan

Deva

NeuterSingularDualPlural
Nominativevasudāva vasudāvnī vasudāvanī vasudāvāni
Vocativevasudāvan vasudāva vasudāvnī vasudāvanī vasudāvāni
Accusativevasudāva vasudāvnī vasudāvanī vasudāvāni
Instrumentalvasudāvnā vasudāvabhyām vasudāvabhiḥ
Dativevasudāvne vasudāvabhyām vasudāvabhyaḥ
Ablativevasudāvnaḥ vasudāvabhyām vasudāvabhyaḥ
Genitivevasudāvnaḥ vasudāvnoḥ vasudāvnām
Locativevasudāvni vasudāvani vasudāvnoḥ vasudāvasu

Compound vasudāva -

Adverb -vasudāva -vasudāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria