Declension table of ?vasudāna

Deva

NeuterSingularDualPlural
Nominativevasudānam vasudāne vasudānāni
Vocativevasudāna vasudāne vasudānāni
Accusativevasudānam vasudāne vasudānāni
Instrumentalvasudānena vasudānābhyām vasudānaiḥ
Dativevasudānāya vasudānābhyām vasudānebhyaḥ
Ablativevasudānāt vasudānābhyām vasudānebhyaḥ
Genitivevasudānasya vasudānayoḥ vasudānānām
Locativevasudāne vasudānayoḥ vasudāneṣu

Compound vasudāna -

Adverb -vasudānam -vasudānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria