Declension table of ?vasubhūti

Deva

MasculineSingularDualPlural
Nominativevasubhūtiḥ vasubhūtī vasubhūtayaḥ
Vocativevasubhūte vasubhūtī vasubhūtayaḥ
Accusativevasubhūtim vasubhūtī vasubhūtīn
Instrumentalvasubhūtinā vasubhūtibhyām vasubhūtibhiḥ
Dativevasubhūtaye vasubhūtibhyām vasubhūtibhyaḥ
Ablativevasubhūteḥ vasubhūtibhyām vasubhūtibhyaḥ
Genitivevasubhūteḥ vasubhūtyoḥ vasubhūtīnām
Locativevasubhūtau vasubhūtyoḥ vasubhūtiṣu

Compound vasubhūti -

Adverb -vasubhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria