Declension table of ?vasubharita

Deva

NeuterSingularDualPlural
Nominativevasubharitam vasubharite vasubharitāni
Vocativevasubharita vasubharite vasubharitāni
Accusativevasubharitam vasubharite vasubharitāni
Instrumentalvasubharitena vasubharitābhyām vasubharitaiḥ
Dativevasubharitāya vasubharitābhyām vasubharitebhyaḥ
Ablativevasubharitāt vasubharitābhyām vasubharitebhyaḥ
Genitivevasubharitasya vasubharitayoḥ vasubharitānām
Locativevasubharite vasubharitayoḥ vasubhariteṣu

Compound vasubharita -

Adverb -vasubharitam -vasubharitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria