Declension table of ?vasubhāga

Deva

MasculineSingularDualPlural
Nominativevasubhāgaḥ vasubhāgau vasubhāgāḥ
Vocativevasubhāga vasubhāgau vasubhāgāḥ
Accusativevasubhāgam vasubhāgau vasubhāgān
Instrumentalvasubhāgena vasubhāgābhyām vasubhāgaiḥ vasubhāgebhiḥ
Dativevasubhāgāya vasubhāgābhyām vasubhāgebhyaḥ
Ablativevasubhāgāt vasubhāgābhyām vasubhāgebhyaḥ
Genitivevasubhāgasya vasubhāgayoḥ vasubhāgānām
Locativevasubhāge vasubhāgayoḥ vasubhāgeṣu

Compound vasubhāga -

Adverb -vasubhāgam -vasubhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria