Declension table of ?vasundhareśā

Deva

FeminineSingularDualPlural
Nominativevasundhareśā vasundhareśe vasundhareśāḥ
Vocativevasundhareśe vasundhareśe vasundhareśāḥ
Accusativevasundhareśām vasundhareśe vasundhareśāḥ
Instrumentalvasundhareśayā vasundhareśābhyām vasundhareśābhiḥ
Dativevasundhareśāyai vasundhareśābhyām vasundhareśābhyaḥ
Ablativevasundhareśāyāḥ vasundhareśābhyām vasundhareśābhyaḥ
Genitivevasundhareśāyāḥ vasundhareśayoḥ vasundhareśānām
Locativevasundhareśāyām vasundhareśayoḥ vasundhareśāsu

Adverb -vasundhareśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria