Declension table of ?vasundharādhava

Deva

MasculineSingularDualPlural
Nominativevasundharādhavaḥ vasundharādhavau vasundharādhavāḥ
Vocativevasundharādhava vasundharādhavau vasundharādhavāḥ
Accusativevasundharādhavam vasundharādhavau vasundharādhavān
Instrumentalvasundharādhavena vasundharādhavābhyām vasundharādhavaiḥ vasundharādhavebhiḥ
Dativevasundharādhavāya vasundharādhavābhyām vasundharādhavebhyaḥ
Ablativevasundharādhavāt vasundharādhavābhyām vasundharādhavebhyaḥ
Genitivevasundharādhavasya vasundharādhavayoḥ vasundharādhavānām
Locativevasundharādhave vasundharādhavayoḥ vasundharādhaveṣu

Compound vasundharādhava -

Adverb -vasundharādhavam -vasundharādhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria