Declension table of ?vasundharābhṛt

Deva

MasculineSingularDualPlural
Nominativevasundharābhṛt vasundharābhṛtau vasundharābhṛtaḥ
Vocativevasundharābhṛt vasundharābhṛtau vasundharābhṛtaḥ
Accusativevasundharābhṛtam vasundharābhṛtau vasundharābhṛtaḥ
Instrumentalvasundharābhṛtā vasundharābhṛdbhyām vasundharābhṛdbhiḥ
Dativevasundharābhṛte vasundharābhṛdbhyām vasundharābhṛdbhyaḥ
Ablativevasundharābhṛtaḥ vasundharābhṛdbhyām vasundharābhṛdbhyaḥ
Genitivevasundharābhṛtaḥ vasundharābhṛtoḥ vasundharābhṛtām
Locativevasundharābhṛti vasundharābhṛtoḥ vasundharābhṛtsu

Compound vasundharābhṛt -

Adverb -vasundharābhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria