Declension table of vasundharā

Deva

FeminineSingularDualPlural
Nominativevasundharā vasundhare vasundharāḥ
Vocativevasundhare vasundhare vasundharāḥ
Accusativevasundharām vasundhare vasundharāḥ
Instrumentalvasundharayā vasundharābhyām vasundharābhiḥ
Dativevasundharāyai vasundharābhyām vasundharābhyaḥ
Ablativevasundharāyāḥ vasundharābhyām vasundharābhyaḥ
Genitivevasundharāyāḥ vasundharayoḥ vasundharāṇām
Locativevasundharāyām vasundharayoḥ vasundharāsu

Adverb -vasundharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria