Declension table of ?vastyauṣadha

Deva

NeuterSingularDualPlural
Nominativevastyauṣadham vastyauṣadhe vastyauṣadhāni
Vocativevastyauṣadha vastyauṣadhe vastyauṣadhāni
Accusativevastyauṣadham vastyauṣadhe vastyauṣadhāni
Instrumentalvastyauṣadhena vastyauṣadhābhyām vastyauṣadhaiḥ
Dativevastyauṣadhāya vastyauṣadhābhyām vastyauṣadhebhyaḥ
Ablativevastyauṣadhāt vastyauṣadhābhyām vastyauṣadhebhyaḥ
Genitivevastyauṣadhasya vastyauṣadhayoḥ vastyauṣadhānām
Locativevastyauṣadhe vastyauṣadhayoḥ vastyauṣadheṣu

Compound vastyauṣadha -

Adverb -vastyauṣadham -vastyauṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria