Declension table of ?vastya

Deva

NeuterSingularDualPlural
Nominativevastyam vastye vastyāni
Vocativevastya vastye vastyāni
Accusativevastyam vastye vastyāni
Instrumentalvastyena vastyābhyām vastyaiḥ
Dativevastyāya vastyābhyām vastyebhyaḥ
Ablativevastyāt vastyābhyām vastyebhyaḥ
Genitivevastyasya vastyayoḥ vastyānām
Locativevastye vastyayoḥ vastyeṣu

Compound vastya -

Adverb -vastyam -vastyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria