Declension table of ?vastvantara

Deva

NeuterSingularDualPlural
Nominativevastvantaram vastvantare vastvantarāṇi
Vocativevastvantara vastvantare vastvantarāṇi
Accusativevastvantaram vastvantare vastvantarāṇi
Instrumentalvastvantareṇa vastvantarābhyām vastvantaraiḥ
Dativevastvantarāya vastvantarābhyām vastvantarebhyaḥ
Ablativevastvantarāt vastvantarābhyām vastvantarebhyaḥ
Genitivevastvantarasya vastvantarayoḥ vastvantarāṇām
Locativevastvantare vastvantarayoḥ vastvantareṣu

Compound vastvantara -

Adverb -vastvantaram -vastvantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria