Declension table of ?vastuśūnyā

Deva

FeminineSingularDualPlural
Nominativevastuśūnyā vastuśūnye vastuśūnyāḥ
Vocativevastuśūnye vastuśūnye vastuśūnyāḥ
Accusativevastuśūnyām vastuśūnye vastuśūnyāḥ
Instrumentalvastuśūnyayā vastuśūnyābhyām vastuśūnyābhiḥ
Dativevastuśūnyāyai vastuśūnyābhyām vastuśūnyābhyaḥ
Ablativevastuśūnyāyāḥ vastuśūnyābhyām vastuśūnyābhyaḥ
Genitivevastuśūnyāyāḥ vastuśūnyayoḥ vastuśūnyānām
Locativevastuśūnyāyām vastuśūnyayoḥ vastuśūnyāsu

Adverb -vastuśūnyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria