Declension table of ?vastuśūnya

Deva

NeuterSingularDualPlural
Nominativevastuśūnyam vastuśūnye vastuśūnyāni
Vocativevastuśūnya vastuśūnye vastuśūnyāni
Accusativevastuśūnyam vastuśūnye vastuśūnyāni
Instrumentalvastuśūnyena vastuśūnyābhyām vastuśūnyaiḥ
Dativevastuśūnyāya vastuśūnyābhyām vastuśūnyebhyaḥ
Ablativevastuśūnyāt vastuśūnyābhyām vastuśūnyebhyaḥ
Genitivevastuśūnyasya vastuśūnyayoḥ vastuśūnyānām
Locativevastuśūnye vastuśūnyayoḥ vastuśūnyeṣu

Compound vastuśūnya -

Adverb -vastuśūnyam -vastuśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria