Declension table of ?vastuśāsana

Deva

NeuterSingularDualPlural
Nominativevastuśāsanam vastuśāsane vastuśāsanāni
Vocativevastuśāsana vastuśāsane vastuśāsanāni
Accusativevastuśāsanam vastuśāsane vastuśāsanāni
Instrumentalvastuśāsanena vastuśāsanābhyām vastuśāsanaiḥ
Dativevastuśāsanāya vastuśāsanābhyām vastuśāsanebhyaḥ
Ablativevastuśāsanāt vastuśāsanābhyām vastuśāsanebhyaḥ
Genitivevastuśāsanasya vastuśāsanayoḥ vastuśāsanānām
Locativevastuśāsane vastuśāsanayoḥ vastuśāsaneṣu

Compound vastuśāsana -

Adverb -vastuśāsanam -vastuśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria