Declension table of ?vastuvivarta

Deva

NeuterSingularDualPlural
Nominativevastuvivartam vastuvivarte vastuvivartāni
Vocativevastuvivarta vastuvivarte vastuvivartāni
Accusativevastuvivartam vastuvivarte vastuvivartāni
Instrumentalvastuvivartena vastuvivartābhyām vastuvivartaiḥ
Dativevastuvivartāya vastuvivartābhyām vastuvivartebhyaḥ
Ablativevastuvivartāt vastuvivartābhyām vastuvivartebhyaḥ
Genitivevastuvivartasya vastuvivartayoḥ vastuvivartānām
Locativevastuvivarte vastuvivartayoḥ vastuvivarteṣu

Compound vastuvivarta -

Adverb -vastuvivartam -vastuvivartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria