Declension table of ?vastuvivarta

Deva

MasculineSingularDualPlural
Nominativevastuvivartaḥ vastuvivartau vastuvivartāḥ
Vocativevastuvivarta vastuvivartau vastuvivartāḥ
Accusativevastuvivartam vastuvivartau vastuvivartān
Instrumentalvastuvivartena vastuvivartābhyām vastuvivartaiḥ vastuvivartebhiḥ
Dativevastuvivartāya vastuvivartābhyām vastuvivartebhyaḥ
Ablativevastuvivartāt vastuvivartābhyām vastuvivartebhyaḥ
Genitivevastuvivartasya vastuvivartayoḥ vastuvivartānām
Locativevastuvivarte vastuvivartayoḥ vastuvivarteṣu

Compound vastuvivarta -

Adverb -vastuvivartam -vastuvivartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria