Declension table of ?vastuvijñānaratnakośa

Deva

MasculineSingularDualPlural
Nominativevastuvijñānaratnakośaḥ vastuvijñānaratnakośau vastuvijñānaratnakośāḥ
Vocativevastuvijñānaratnakośa vastuvijñānaratnakośau vastuvijñānaratnakośāḥ
Accusativevastuvijñānaratnakośam vastuvijñānaratnakośau vastuvijñānaratnakośān
Instrumentalvastuvijñānaratnakośena vastuvijñānaratnakośābhyām vastuvijñānaratnakośaiḥ vastuvijñānaratnakośebhiḥ
Dativevastuvijñānaratnakośāya vastuvijñānaratnakośābhyām vastuvijñānaratnakośebhyaḥ
Ablativevastuvijñānaratnakośāt vastuvijñānaratnakośābhyām vastuvijñānaratnakośebhyaḥ
Genitivevastuvijñānaratnakośasya vastuvijñānaratnakośayoḥ vastuvijñānaratnakośānām
Locativevastuvijñānaratnakośe vastuvijñānaratnakośayoḥ vastuvijñānaratnakośeṣu

Compound vastuvijñānaratnakośa -

Adverb -vastuvijñānaratnakośam -vastuvijñānaratnakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria